Declension table of ?vaiṣṇavācārasaṅgraha

Deva

MasculineSingularDualPlural
Nominativevaiṣṇavācārasaṅgrahaḥ vaiṣṇavācārasaṅgrahau vaiṣṇavācārasaṅgrahāḥ
Vocativevaiṣṇavācārasaṅgraha vaiṣṇavācārasaṅgrahau vaiṣṇavācārasaṅgrahāḥ
Accusativevaiṣṇavācārasaṅgraham vaiṣṇavācārasaṅgrahau vaiṣṇavācārasaṅgrahān
Instrumentalvaiṣṇavācārasaṅgraheṇa vaiṣṇavācārasaṅgrahābhyām vaiṣṇavācārasaṅgrahaiḥ vaiṣṇavācārasaṅgrahebhiḥ
Dativevaiṣṇavācārasaṅgrahāya vaiṣṇavācārasaṅgrahābhyām vaiṣṇavācārasaṅgrahebhyaḥ
Ablativevaiṣṇavācārasaṅgrahāt vaiṣṇavācārasaṅgrahābhyām vaiṣṇavācārasaṅgrahebhyaḥ
Genitivevaiṣṇavācārasaṅgrahasya vaiṣṇavācārasaṅgrahayoḥ vaiṣṇavācārasaṅgrahāṇām
Locativevaiṣṇavācārasaṅgrahe vaiṣṇavācārasaṅgrahayoḥ vaiṣṇavācārasaṅgraheṣu

Compound vaiṣṇavācārasaṅgraha -

Adverb -vaiṣṇavācārasaṅgraham -vaiṣṇavācārasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria