Declension table of ?vaiṣṇavācāra

Deva

MasculineSingularDualPlural
Nominativevaiṣṇavācāraḥ vaiṣṇavācārau vaiṣṇavācārāḥ
Vocativevaiṣṇavācāra vaiṣṇavācārau vaiṣṇavācārāḥ
Accusativevaiṣṇavācāram vaiṣṇavācārau vaiṣṇavācārān
Instrumentalvaiṣṇavācāreṇa vaiṣṇavācārābhyām vaiṣṇavācāraiḥ vaiṣṇavācārebhiḥ
Dativevaiṣṇavācārāya vaiṣṇavācārābhyām vaiṣṇavācārebhyaḥ
Ablativevaiṣṇavācārāt vaiṣṇavācārābhyām vaiṣṇavācārebhyaḥ
Genitivevaiṣṇavācārasya vaiṣṇavācārayoḥ vaiṣṇavācārāṇām
Locativevaiṣṇavācāre vaiṣṇavācārayoḥ vaiṣṇavācāreṣu

Compound vaiṣṇavācāra -

Adverb -vaiṣṇavācāram -vaiṣṇavācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria