Declension table of ?vahyaka

Deva

NeuterSingularDualPlural
Nominativevahyakam vahyake vahyakāni
Vocativevahyaka vahyake vahyakāni
Accusativevahyakam vahyake vahyakāni
Instrumentalvahyakena vahyakābhyām vahyakaiḥ
Dativevahyakāya vahyakābhyām vahyakebhyaḥ
Ablativevahyakāt vahyakābhyām vahyakebhyaḥ
Genitivevahyakasya vahyakayoḥ vahyakānām
Locativevahyake vahyakayoḥ vahyakeṣu

Compound vahyaka -

Adverb -vahyakam -vahyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria