Declension table of ?vahnivarṇa

Deva

NeuterSingularDualPlural
Nominativevahnivarṇam vahnivarṇe vahnivarṇāni
Vocativevahnivarṇa vahnivarṇe vahnivarṇāni
Accusativevahnivarṇam vahnivarṇe vahnivarṇāni
Instrumentalvahnivarṇena vahnivarṇābhyām vahnivarṇaiḥ
Dativevahnivarṇāya vahnivarṇābhyām vahnivarṇebhyaḥ
Ablativevahnivarṇāt vahnivarṇābhyām vahnivarṇebhyaḥ
Genitivevahnivarṇasya vahnivarṇayoḥ vahnivarṇānām
Locativevahnivarṇe vahnivarṇayoḥ vahnivarṇeṣu

Compound vahnivarṇa -

Adverb -vahnivarṇam -vahnivarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria