Declension table of ?vahnivarṇa

Deva

MasculineSingularDualPlural
Nominativevahnivarṇaḥ vahnivarṇau vahnivarṇāḥ
Vocativevahnivarṇa vahnivarṇau vahnivarṇāḥ
Accusativevahnivarṇam vahnivarṇau vahnivarṇān
Instrumentalvahnivarṇena vahnivarṇābhyām vahnivarṇaiḥ vahnivarṇebhiḥ
Dativevahnivarṇāya vahnivarṇābhyām vahnivarṇebhyaḥ
Ablativevahnivarṇāt vahnivarṇābhyām vahnivarṇebhyaḥ
Genitivevahnivarṇasya vahnivarṇayoḥ vahnivarṇānām
Locativevahnivarṇe vahnivarṇayoḥ vahnivarṇeṣu

Compound vahnivarṇa -

Adverb -vahnivarṇam -vahnivarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria