Declension table of ?vahnivallabhā

Deva

FeminineSingularDualPlural
Nominativevahnivallabhā vahnivallabhe vahnivallabhāḥ
Vocativevahnivallabhe vahnivallabhe vahnivallabhāḥ
Accusativevahnivallabhām vahnivallabhe vahnivallabhāḥ
Instrumentalvahnivallabhayā vahnivallabhābhyām vahnivallabhābhiḥ
Dativevahnivallabhāyai vahnivallabhābhyām vahnivallabhābhyaḥ
Ablativevahnivallabhāyāḥ vahnivallabhābhyām vahnivallabhābhyaḥ
Genitivevahnivallabhāyāḥ vahnivallabhayoḥ vahnivallabhānām
Locativevahnivallabhāyām vahnivallabhayoḥ vahnivallabhāsu

Adverb -vahnivallabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria