Declension table of ?vahnivadhū

Deva

FeminineSingularDualPlural
Nominativevahnivadhūḥ vahnivadhvau vahnivadhvaḥ
Vocativevahnivadhu vahnivadhvau vahnivadhvaḥ
Accusativevahnivadhūm vahnivadhvau vahnivadhūḥ
Instrumentalvahnivadhvā vahnivadhūbhyām vahnivadhūbhiḥ
Dativevahnivadhvai vahnivadhūbhyām vahnivadhūbhyaḥ
Ablativevahnivadhvāḥ vahnivadhūbhyām vahnivadhūbhyaḥ
Genitivevahnivadhvāḥ vahnivadhvoḥ vahnivadhūnām
Locativevahnivadhvām vahnivadhvoḥ vahnivadhūṣu

Compound vahnivadhu - vahnivadhū -

Adverb -vahnivadhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria