Declension table of ?vahnisuta

Deva

MasculineSingularDualPlural
Nominativevahnisutaḥ vahnisutau vahnisutāḥ
Vocativevahnisuta vahnisutau vahnisutāḥ
Accusativevahnisutam vahnisutau vahnisutān
Instrumentalvahnisutena vahnisutābhyām vahnisutaiḥ vahnisutebhiḥ
Dativevahnisutāya vahnisutābhyām vahnisutebhyaḥ
Ablativevahnisutāt vahnisutābhyām vahnisutebhyaḥ
Genitivevahnisutasya vahnisutayoḥ vahnisutānām
Locativevahnisute vahnisutayoḥ vahnisuteṣu

Compound vahnisuta -

Adverb -vahnisutam -vahnisutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria