Declension table of ?vahnisakha

Deva

MasculineSingularDualPlural
Nominativevahnisakhaḥ vahnisakhau vahnisakhāḥ
Vocativevahnisakha vahnisakhau vahnisakhāḥ
Accusativevahnisakham vahnisakhau vahnisakhān
Instrumentalvahnisakhena vahnisakhābhyām vahnisakhaiḥ vahnisakhebhiḥ
Dativevahnisakhāya vahnisakhābhyām vahnisakhebhyaḥ
Ablativevahnisakhāt vahnisakhābhyām vahnisakhebhyaḥ
Genitivevahnisakhasya vahnisakhayoḥ vahnisakhānām
Locativevahnisakhe vahnisakhayoḥ vahnisakheṣu

Compound vahnisakha -

Adverb -vahnisakham -vahnisakhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria