Declension table of ?vahnipatana

Deva

NeuterSingularDualPlural
Nominativevahnipatanam vahnipatane vahnipatanāni
Vocativevahnipatana vahnipatane vahnipatanāni
Accusativevahnipatanam vahnipatane vahnipatanāni
Instrumentalvahnipatanena vahnipatanābhyām vahnipatanaiḥ
Dativevahnipatanāya vahnipatanābhyām vahnipatanebhyaḥ
Ablativevahnipatanāt vahnipatanābhyām vahnipatanebhyaḥ
Genitivevahnipatanasya vahnipatanayoḥ vahnipatanānām
Locativevahnipatane vahnipatanayoḥ vahnipataneṣu

Compound vahnipatana -

Adverb -vahnipatanam -vahnipatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria