Declension table of ?vahnināśana

Deva

NeuterSingularDualPlural
Nominativevahnināśanam vahnināśane vahnināśanāni
Vocativevahnināśana vahnināśane vahnināśanāni
Accusativevahnināśanam vahnināśane vahnināśanāni
Instrumentalvahnināśanena vahnināśanābhyām vahnināśanaiḥ
Dativevahnināśanāya vahnināśanābhyām vahnināśanebhyaḥ
Ablativevahnināśanāt vahnināśanābhyām vahnināśanebhyaḥ
Genitivevahnināśanasya vahnināśanayoḥ vahnināśanānām
Locativevahnināśane vahnināśanayoḥ vahnināśaneṣu

Compound vahnināśana -

Adverb -vahnināśanam -vahnināśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria