Declension table of ?vahnilakṣaṇa

Deva

NeuterSingularDualPlural
Nominativevahnilakṣaṇam vahnilakṣaṇe vahnilakṣaṇāni
Vocativevahnilakṣaṇa vahnilakṣaṇe vahnilakṣaṇāni
Accusativevahnilakṣaṇam vahnilakṣaṇe vahnilakṣaṇāni
Instrumentalvahnilakṣaṇena vahnilakṣaṇābhyām vahnilakṣaṇaiḥ
Dativevahnilakṣaṇāya vahnilakṣaṇābhyām vahnilakṣaṇebhyaḥ
Ablativevahnilakṣaṇāt vahnilakṣaṇābhyām vahnilakṣaṇebhyaḥ
Genitivevahnilakṣaṇasya vahnilakṣaṇayoḥ vahnilakṣaṇānām
Locativevahnilakṣaṇe vahnilakṣaṇayoḥ vahnilakṣaṇeṣu

Compound vahnilakṣaṇa -

Adverb -vahnilakṣaṇam -vahnilakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria