Declension table of ?vahnigṛha

Deva

NeuterSingularDualPlural
Nominativevahnigṛham vahnigṛhe vahnigṛhāṇi
Vocativevahnigṛha vahnigṛhe vahnigṛhāṇi
Accusativevahnigṛham vahnigṛhe vahnigṛhāṇi
Instrumentalvahnigṛheṇa vahnigṛhābhyām vahnigṛhaiḥ
Dativevahnigṛhāya vahnigṛhābhyām vahnigṛhebhyaḥ
Ablativevahnigṛhāt vahnigṛhābhyām vahnigṛhebhyaḥ
Genitivevahnigṛhasya vahnigṛhayoḥ vahnigṛhāṇām
Locativevahnigṛhe vahnigṛhayoḥ vahnigṛheṣu

Compound vahnigṛha -

Adverb -vahnigṛham -vahnigṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria