Declension table of ?vahnidaivata

Deva

MasculineSingularDualPlural
Nominativevahnidaivataḥ vahnidaivatau vahnidaivatāḥ
Vocativevahnidaivata vahnidaivatau vahnidaivatāḥ
Accusativevahnidaivatam vahnidaivatau vahnidaivatān
Instrumentalvahnidaivatena vahnidaivatābhyām vahnidaivataiḥ vahnidaivatebhiḥ
Dativevahnidaivatāya vahnidaivatābhyām vahnidaivatebhyaḥ
Ablativevahnidaivatāt vahnidaivatābhyām vahnidaivatebhyaḥ
Genitivevahnidaivatasya vahnidaivatayoḥ vahnidaivatānām
Locativevahnidaivate vahnidaivatayoḥ vahnidaivateṣu

Compound vahnidaivata -

Adverb -vahnidaivatam -vahnidaivatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria