Declension table of ?vahnidagdha

Deva

NeuterSingularDualPlural
Nominativevahnidagdham vahnidagdhe vahnidagdhāni
Vocativevahnidagdha vahnidagdhe vahnidagdhāni
Accusativevahnidagdham vahnidagdhe vahnidagdhāni
Instrumentalvahnidagdhena vahnidagdhābhyām vahnidagdhaiḥ
Dativevahnidagdhāya vahnidagdhābhyām vahnidagdhebhyaḥ
Ablativevahnidagdhāt vahnidagdhābhyām vahnidagdhebhyaḥ
Genitivevahnidagdhasya vahnidagdhayoḥ vahnidagdhānām
Locativevahnidagdhe vahnidagdhayoḥ vahnidagdheṣu

Compound vahnidagdha -

Adverb -vahnidagdham -vahnidagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria