Declension table of ?vahnicaya

Deva

MasculineSingularDualPlural
Nominativevahnicayaḥ vahnicayau vahnicayāḥ
Vocativevahnicaya vahnicayau vahnicayāḥ
Accusativevahnicayam vahnicayau vahnicayān
Instrumentalvahnicayena vahnicayābhyām vahnicayaiḥ vahnicayebhiḥ
Dativevahnicayāya vahnicayābhyām vahnicayebhyaḥ
Ablativevahnicayāt vahnicayābhyām vahnicayebhyaḥ
Genitivevahnicayasya vahnicayayoḥ vahnicayānām
Locativevahnicaye vahnicayayoḥ vahnicayeṣu

Compound vahnicaya -

Adverb -vahnicayam -vahnicayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria