Declension table of ?vahnibhaya

Deva

NeuterSingularDualPlural
Nominativevahnibhayam vahnibhaye vahnibhayāni
Vocativevahnibhaya vahnibhaye vahnibhayāni
Accusativevahnibhayam vahnibhaye vahnibhayāni
Instrumentalvahnibhayena vahnibhayābhyām vahnibhayaiḥ
Dativevahnibhayāya vahnibhayābhyām vahnibhayebhyaḥ
Ablativevahnibhayāt vahnibhayābhyām vahnibhayebhyaḥ
Genitivevahnibhayasya vahnibhayayoḥ vahnibhayānām
Locativevahnibhaye vahnibhayayoḥ vahnibhayeṣu

Compound vahnibhaya -

Adverb -vahnibhayam -vahnibhayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria