Declension table of ?vahinī

Deva

FeminineSingularDualPlural
Nominativevahinī vahinyau vahinyaḥ
Vocativevahini vahinyau vahinyaḥ
Accusativevahinīm vahinyau vahinīḥ
Instrumentalvahinyā vahinībhyām vahinībhiḥ
Dativevahinyai vahinībhyām vahinībhyaḥ
Ablativevahinyāḥ vahinībhyām vahinībhyaḥ
Genitivevahinyāḥ vahinyoḥ vahinīnām
Locativevahinyām vahinyoḥ vahinīṣu

Compound vahini - vahinī -

Adverb -vahini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria