Declension table of ?vahatī

Deva

FeminineSingularDualPlural
Nominativevahatī vahatyau vahatyaḥ
Vocativevahati vahatyau vahatyaḥ
Accusativevahatīm vahatyau vahatīḥ
Instrumentalvahatyā vahatībhyām vahatībhiḥ
Dativevahatyai vahatībhyām vahatībhyaḥ
Ablativevahatyāḥ vahatībhyām vahatībhyaḥ
Genitivevahatyāḥ vahatyoḥ vahatīnām
Locativevahatyām vahatyoḥ vahatīṣu

Compound vahati - vahatī -

Adverb -vahati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria