Declension table of ?vagnu

Deva

MasculineSingularDualPlural
Nominativevagnuḥ vagnū vagnavaḥ
Vocativevagno vagnū vagnavaḥ
Accusativevagnum vagnū vagnūn
Instrumentalvagnunā vagnubhyām vagnubhiḥ
Dativevagnave vagnubhyām vagnubhyaḥ
Ablativevagnoḥ vagnubhyām vagnubhyaḥ
Genitivevagnoḥ vagnvoḥ vagnūnām
Locativevagnau vagnvoḥ vagnuṣu

Compound vagnu -

Adverb -vagnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria