Declension table of vaṅka

Deva

NeuterSingularDualPlural
Nominativevaṅkam vaṅke vaṅkāni
Vocativevaṅka vaṅke vaṅkāni
Accusativevaṅkam vaṅke vaṅkāni
Instrumentalvaṅkena vaṅkābhyām vaṅkaiḥ
Dativevaṅkāya vaṅkābhyām vaṅkebhyaḥ
Ablativevaṅkāt vaṅkābhyām vaṅkebhyaḥ
Genitivevaṅkasya vaṅkayoḥ vaṅkānām
Locativevaṅke vaṅkayoḥ vaṅkeṣu

Compound vaṅka -

Adverb -vaṅkam -vaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria