Declension table of ?vaṅgasena

Deva

MasculineSingularDualPlural
Nominativevaṅgasenaḥ vaṅgasenau vaṅgasenāḥ
Vocativevaṅgasena vaṅgasenau vaṅgasenāḥ
Accusativevaṅgasenam vaṅgasenau vaṅgasenān
Instrumentalvaṅgasenena vaṅgasenābhyām vaṅgasenaiḥ vaṅgasenebhiḥ
Dativevaṅgasenāya vaṅgasenābhyām vaṅgasenebhyaḥ
Ablativevaṅgasenāt vaṅgasenābhyām vaṅgasenebhyaḥ
Genitivevaṅgasenasya vaṅgasenayoḥ vaṅgasenānām
Locativevaṅgasene vaṅgasenayoḥ vaṅgaseneṣu

Compound vaṅgasena -

Adverb -vaṅgasenam -vaṅgasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria