Declension table of ?vaṅgaja

Deva

NeuterSingularDualPlural
Nominativevaṅgajam vaṅgaje vaṅgajāni
Vocativevaṅgaja vaṅgaje vaṅgajāni
Accusativevaṅgajam vaṅgaje vaṅgajāni
Instrumentalvaṅgajena vaṅgajābhyām vaṅgajaiḥ
Dativevaṅgajāya vaṅgajābhyām vaṅgajebhyaḥ
Ablativevaṅgajāt vaṅgajābhyām vaṅgajebhyaḥ
Genitivevaṅgajasya vaṅgajayoḥ vaṅgajānām
Locativevaṅgaje vaṅgajayoḥ vaṅgajeṣu

Compound vaṅgaja -

Adverb -vaṅgajam -vaṅgajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria