Declension table of vaṅga

Deva

NeuterSingularDualPlural
Nominativevaṅgam vaṅge vaṅgāni
Vocativevaṅga vaṅge vaṅgāni
Accusativevaṅgam vaṅge vaṅgāni
Instrumentalvaṅgena vaṅgābhyām vaṅgaiḥ
Dativevaṅgāya vaṅgābhyām vaṅgebhyaḥ
Ablativevaṅgāt vaṅgābhyām vaṅgebhyaḥ
Genitivevaṅgasya vaṅgayoḥ vaṅgānām
Locativevaṅge vaṅgayoḥ vaṅgeṣu

Compound vaṅga -

Adverb -vaṅgam -vaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria