Declension table of ?vaditrī

Deva

FeminineSingularDualPlural
Nominativevaditrī vaditryau vaditryaḥ
Vocativevaditri vaditryau vaditryaḥ
Accusativevaditrīm vaditryau vaditrīḥ
Instrumentalvaditryā vaditrībhyām vaditrībhiḥ
Dativevaditryai vaditrībhyām vaditrībhyaḥ
Ablativevaditryāḥ vaditrībhyām vaditrībhyaḥ
Genitivevaditryāḥ vaditryoḥ vaditrīṇām
Locativevaditryām vaditryoḥ vaditrīṣu

Compound vaditri - vaditrī -

Adverb -vaditri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria