Declension table of ?vadhyavāsas

Deva

NeuterSingularDualPlural
Nominativevadhyavāsaḥ vadhyavāsasī vadhyavāsāṃsi
Vocativevadhyavāsaḥ vadhyavāsasī vadhyavāsāṃsi
Accusativevadhyavāsaḥ vadhyavāsasī vadhyavāsāṃsi
Instrumentalvadhyavāsasā vadhyavāsobhyām vadhyavāsobhiḥ
Dativevadhyavāsase vadhyavāsobhyām vadhyavāsobhyaḥ
Ablativevadhyavāsasaḥ vadhyavāsobhyām vadhyavāsobhyaḥ
Genitivevadhyavāsasaḥ vadhyavāsasoḥ vadhyavāsasām
Locativevadhyavāsasi vadhyavāsasoḥ vadhyavāsaḥsu

Compound vadhyavāsas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria