Declension table of vadhyatva

Deva

NeuterSingularDualPlural
Nominativevadhyatvam vadhyatve vadhyatvāni
Vocativevadhyatva vadhyatve vadhyatvāni
Accusativevadhyatvam vadhyatve vadhyatvāni
Instrumentalvadhyatvena vadhyatvābhyām vadhyatvaiḥ
Dativevadhyatvāya vadhyatvābhyām vadhyatvebhyaḥ
Ablativevadhyatvāt vadhyatvābhyām vadhyatvebhyaḥ
Genitivevadhyatvasya vadhyatvayoḥ vadhyatvānām
Locativevadhyatve vadhyatvayoḥ vadhyatveṣu

Compound vadhyatva -

Adverb -vadhyatvam -vadhyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria