Declension table of vadhyatā

Deva

FeminineSingularDualPlural
Nominativevadhyatā vadhyate vadhyatāḥ
Vocativevadhyate vadhyate vadhyatāḥ
Accusativevadhyatām vadhyate vadhyatāḥ
Instrumentalvadhyatayā vadhyatābhyām vadhyatābhiḥ
Dativevadhyatāyai vadhyatābhyām vadhyatābhyaḥ
Ablativevadhyatāyāḥ vadhyatābhyām vadhyatābhyaḥ
Genitivevadhyatāyāḥ vadhyatayoḥ vadhyatānām
Locativevadhyatāyām vadhyatayoḥ vadhyatāsu

Adverb -vadhyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria