Declension table of ?vadhyaparyāya

Deva

MasculineSingularDualPlural
Nominativevadhyaparyāyaḥ vadhyaparyāyau vadhyaparyāyāḥ
Vocativevadhyaparyāya vadhyaparyāyau vadhyaparyāyāḥ
Accusativevadhyaparyāyam vadhyaparyāyau vadhyaparyāyān
Instrumentalvadhyaparyāyeṇa vadhyaparyāyābhyām vadhyaparyāyaiḥ vadhyaparyāyebhiḥ
Dativevadhyaparyāyāya vadhyaparyāyābhyām vadhyaparyāyebhyaḥ
Ablativevadhyaparyāyāt vadhyaparyāyābhyām vadhyaparyāyebhyaḥ
Genitivevadhyaparyāyasya vadhyaparyāyayoḥ vadhyaparyāyāṇām
Locativevadhyaparyāye vadhyaparyāyayoḥ vadhyaparyāyeṣu

Compound vadhyaparyāya -

Adverb -vadhyaparyāyam -vadhyaparyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria