Declension table of ?vadhūyāna

Deva

NeuterSingularDualPlural
Nominativevadhūyānam vadhūyāne vadhūyānāni
Vocativevadhūyāna vadhūyāne vadhūyānāni
Accusativevadhūyānam vadhūyāne vadhūyānāni
Instrumentalvadhūyānena vadhūyānābhyām vadhūyānaiḥ
Dativevadhūyānāya vadhūyānābhyām vadhūyānebhyaḥ
Ablativevadhūyānāt vadhūyānābhyām vadhūyānebhyaḥ
Genitivevadhūyānasya vadhūyānayoḥ vadhūyānānām
Locativevadhūyāne vadhūyānayoḥ vadhūyāneṣu

Compound vadhūyāna -

Adverb -vadhūyānam -vadhūyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria