Declension table of vadhūsarā

Deva

FeminineSingularDualPlural
Nominativevadhūsarā vadhūsare vadhūsarāḥ
Vocativevadhūsare vadhūsare vadhūsarāḥ
Accusativevadhūsarām vadhūsare vadhūsarāḥ
Instrumentalvadhūsarayā vadhūsarābhyām vadhūsarābhiḥ
Dativevadhūsarāyai vadhūsarābhyām vadhūsarābhyaḥ
Ablativevadhūsarāyāḥ vadhūsarābhyām vadhūsarābhyaḥ
Genitivevadhūsarāyāḥ vadhūsarayoḥ vadhūsarāṇām
Locativevadhūsarāyām vadhūsarayoḥ vadhūsarāsu

Adverb -vadhūsaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria