Declension table of ?vadhūgṛhapraveśa

Deva

MasculineSingularDualPlural
Nominativevadhūgṛhapraveśaḥ vadhūgṛhapraveśau vadhūgṛhapraveśāḥ
Vocativevadhūgṛhapraveśa vadhūgṛhapraveśau vadhūgṛhapraveśāḥ
Accusativevadhūgṛhapraveśam vadhūgṛhapraveśau vadhūgṛhapraveśān
Instrumentalvadhūgṛhapraveśena vadhūgṛhapraveśābhyām vadhūgṛhapraveśaiḥ vadhūgṛhapraveśebhiḥ
Dativevadhūgṛhapraveśāya vadhūgṛhapraveśābhyām vadhūgṛhapraveśebhyaḥ
Ablativevadhūgṛhapraveśāt vadhūgṛhapraveśābhyām vadhūgṛhapraveśebhyaḥ
Genitivevadhūgṛhapraveśasya vadhūgṛhapraveśayoḥ vadhūgṛhapraveśānām
Locativevadhūgṛhapraveśe vadhūgṛhapraveśayoḥ vadhūgṛhapraveśeṣu

Compound vadhūgṛhapraveśa -

Adverb -vadhūgṛhapraveśam -vadhūgṛhapraveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria