Declension table of vadhūṭī

Deva

FeminineSingularDualPlural
Nominativevadhūṭī vadhūṭyau vadhūṭyaḥ
Vocativevadhūṭi vadhūṭyau vadhūṭyaḥ
Accusativevadhūṭīm vadhūṭyau vadhūṭīḥ
Instrumentalvadhūṭyā vadhūṭībhyām vadhūṭībhiḥ
Dativevadhūṭyai vadhūṭībhyām vadhūṭībhyaḥ
Ablativevadhūṭyāḥ vadhūṭībhyām vadhūṭībhyaḥ
Genitivevadhūṭyāḥ vadhūṭyoḥ vadhūṭīnām
Locativevadhūṭyām vadhūṭyoḥ vadhūṭīṣu

Compound vadhūṭi - vadhūṭī -

Adverb -vadhūṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria