Declension table of ?vadhuṭī

Deva

FeminineSingularDualPlural
Nominativevadhuṭī vadhuṭyau vadhuṭyaḥ
Vocativevadhuṭi vadhuṭyau vadhuṭyaḥ
Accusativevadhuṭīm vadhuṭyau vadhuṭīḥ
Instrumentalvadhuṭyā vadhuṭībhyām vadhuṭībhiḥ
Dativevadhuṭyai vadhuṭībhyām vadhuṭībhyaḥ
Ablativevadhuṭyāḥ vadhuṭībhyām vadhuṭībhyaḥ
Genitivevadhuṭyāḥ vadhuṭyoḥ vadhuṭīnām
Locativevadhuṭyām vadhuṭyoḥ vadhuṭīṣu

Compound vadhuṭi - vadhuṭī -

Adverb -vadhuṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria