Declension table of vadhasna

Deva

MasculineSingularDualPlural
Nominativevadhasnaḥ vadhasnau vadhasnāḥ
Vocativevadhasna vadhasnau vadhasnāḥ
Accusativevadhasnam vadhasnau vadhasnān
Instrumentalvadhasnena vadhasnābhyām vadhasnaiḥ vadhasnebhiḥ
Dativevadhasnāya vadhasnābhyām vadhasnebhyaḥ
Ablativevadhasnāt vadhasnābhyām vadhasnebhyaḥ
Genitivevadhasnasya vadhasnayoḥ vadhasnānām
Locativevadhasne vadhasnayoḥ vadhasneṣu

Compound vadhasna -

Adverb -vadhasnam -vadhasnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria