Declension table of ?vadhāṅgaka

Deva

NeuterSingularDualPlural
Nominativevadhāṅgakam vadhāṅgake vadhāṅgakāni
Vocativevadhāṅgaka vadhāṅgake vadhāṅgakāni
Accusativevadhāṅgakam vadhāṅgake vadhāṅgakāni
Instrumentalvadhāṅgakena vadhāṅgakābhyām vadhāṅgakaiḥ
Dativevadhāṅgakāya vadhāṅgakābhyām vadhāṅgakebhyaḥ
Ablativevadhāṅgakāt vadhāṅgakābhyām vadhāṅgakebhyaḥ
Genitivevadhāṅgakasya vadhāṅgakayoḥ vadhāṅgakānām
Locativevadhāṅgake vadhāṅgakayoḥ vadhāṅgakeṣu

Compound vadhāṅgaka -

Adverb -vadhāṅgakam -vadhāṅgakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria