Declension table of ?vadanamadirā

Deva

FeminineSingularDualPlural
Nominativevadanamadirā vadanamadire vadanamadirāḥ
Vocativevadanamadire vadanamadire vadanamadirāḥ
Accusativevadanamadirām vadanamadire vadanamadirāḥ
Instrumentalvadanamadirayā vadanamadirābhyām vadanamadirābhiḥ
Dativevadanamadirāyai vadanamadirābhyām vadanamadirābhyaḥ
Ablativevadanamadirāyāḥ vadanamadirābhyām vadanamadirābhyaḥ
Genitivevadanamadirāyāḥ vadanamadirayoḥ vadanamadirāṇām
Locativevadanamadirāyām vadanamadirayoḥ vadanamadirāsu

Adverb -vadanamadiram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria