Declension table of ?vadanamālinya

Deva

NeuterSingularDualPlural
Nominativevadanamālinyam vadanamālinye vadanamālinyāni
Vocativevadanamālinya vadanamālinye vadanamālinyāni
Accusativevadanamālinyam vadanamālinye vadanamālinyāni
Instrumentalvadanamālinyena vadanamālinyābhyām vadanamālinyaiḥ
Dativevadanamālinyāya vadanamālinyābhyām vadanamālinyebhyaḥ
Ablativevadanamālinyāt vadanamālinyābhyām vadanamālinyebhyaḥ
Genitivevadanamālinyasya vadanamālinyayoḥ vadanamālinyānām
Locativevadanamālinye vadanamālinyayoḥ vadanamālinyeṣu

Compound vadanamālinya -

Adverb -vadanamālinyam -vadanamālinyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria