Declension table of ?vadāvadinī

Deva

FeminineSingularDualPlural
Nominativevadāvadinī vadāvadinyau vadāvadinyaḥ
Vocativevadāvadini vadāvadinyau vadāvadinyaḥ
Accusativevadāvadinīm vadāvadinyau vadāvadinīḥ
Instrumentalvadāvadinyā vadāvadinībhyām vadāvadinībhiḥ
Dativevadāvadinyai vadāvadinībhyām vadāvadinībhyaḥ
Ablativevadāvadinyāḥ vadāvadinībhyām vadāvadinībhyaḥ
Genitivevadāvadinyāḥ vadāvadinyoḥ vadāvadinīnām
Locativevadāvadinyām vadāvadinyoḥ vadāvadinīṣu

Compound vadāvadini - vadāvadinī -

Adverb -vadāvadini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria