Declension table of ?vadāvadā

Deva

FeminineSingularDualPlural
Nominativevadāvadā vadāvade vadāvadāḥ
Vocativevadāvade vadāvade vadāvadāḥ
Accusativevadāvadām vadāvade vadāvadāḥ
Instrumentalvadāvadayā vadāvadābhyām vadāvadābhiḥ
Dativevadāvadāyai vadāvadābhyām vadāvadābhyaḥ
Ablativevadāvadāyāḥ vadāvadābhyām vadāvadābhyaḥ
Genitivevadāvadāyāḥ vadāvadayoḥ vadāvadānām
Locativevadāvadāyām vadāvadayoḥ vadāvadāsu

Adverb -vadāvadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria