Declension table of vadānya

Deva

MasculineSingularDualPlural
Nominativevadānyaḥ vadānyau vadānyāḥ
Vocativevadānya vadānyau vadānyāḥ
Accusativevadānyam vadānyau vadānyān
Instrumentalvadānyena vadānyābhyām vadānyaiḥ vadānyebhiḥ
Dativevadānyāya vadānyābhyām vadānyebhyaḥ
Ablativevadānyāt vadānyābhyām vadānyebhyaḥ
Genitivevadānyasya vadānyayoḥ vadānyānām
Locativevadānye vadānyayoḥ vadānyeṣu

Compound vadānya -

Adverb -vadānyam -vadānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria