Declension table of ?vadā

Deva

FeminineSingularDualPlural
Nominativevadā vade vadāḥ
Vocativevade vade vadāḥ
Accusativevadām vade vadāḥ
Instrumentalvadayā vadābhyām vadābhiḥ
Dativevadāyai vadābhyām vadābhyaḥ
Ablativevadāyāḥ vadābhyām vadābhyaḥ
Genitivevadāyāḥ vadayoḥ vadānām
Locativevadāyām vadayoḥ vadāsu

Adverb -vadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria