Declension table of ?vacchācārya

Deva

MasculineSingularDualPlural
Nominativevacchācāryaḥ vacchācāryau vacchācāryāḥ
Vocativevacchācārya vacchācāryau vacchācāryāḥ
Accusativevacchācāryam vacchācāryau vacchācāryān
Instrumentalvacchācāryeṇa vacchācāryābhyām vacchācāryaiḥ vacchācāryebhiḥ
Dativevacchācāryāya vacchācāryābhyām vacchācāryebhyaḥ
Ablativevacchācāryāt vacchācāryābhyām vacchācāryebhyaḥ
Genitivevacchācāryasya vacchācāryayoḥ vacchācāryāṇām
Locativevacchācārye vacchācāryayoḥ vacchācāryeṣu

Compound vacchācārya -

Adverb -vacchācāryam -vacchācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria