Declension table of ?vacanīyadoṣa

Deva

MasculineSingularDualPlural
Nominativevacanīyadoṣaḥ vacanīyadoṣau vacanīyadoṣāḥ
Vocativevacanīyadoṣa vacanīyadoṣau vacanīyadoṣāḥ
Accusativevacanīyadoṣam vacanīyadoṣau vacanīyadoṣān
Instrumentalvacanīyadoṣeṇa vacanīyadoṣābhyām vacanīyadoṣaiḥ vacanīyadoṣebhiḥ
Dativevacanīyadoṣāya vacanīyadoṣābhyām vacanīyadoṣebhyaḥ
Ablativevacanīyadoṣāt vacanīyadoṣābhyām vacanīyadoṣebhyaḥ
Genitivevacanīyadoṣasya vacanīyadoṣayoḥ vacanīyadoṣāṇām
Locativevacanīyadoṣe vacanīyadoṣayoḥ vacanīyadoṣeṣu

Compound vacanīyadoṣa -

Adverb -vacanīyadoṣam -vacanīyadoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria