Declension table of ?vacanīkṛta

Deva

NeuterSingularDualPlural
Nominativevacanīkṛtam vacanīkṛte vacanīkṛtāni
Vocativevacanīkṛta vacanīkṛte vacanīkṛtāni
Accusativevacanīkṛtam vacanīkṛte vacanīkṛtāni
Instrumentalvacanīkṛtena vacanīkṛtābhyām vacanīkṛtaiḥ
Dativevacanīkṛtāya vacanīkṛtābhyām vacanīkṛtebhyaḥ
Ablativevacanīkṛtāt vacanīkṛtābhyām vacanīkṛtebhyaḥ
Genitivevacanīkṛtasya vacanīkṛtayoḥ vacanīkṛtānām
Locativevacanīkṛte vacanīkṛtayoḥ vacanīkṛteṣu

Compound vacanīkṛta -

Adverb -vacanīkṛtam -vacanīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria