Declension table of ?vacanakara

Deva

NeuterSingularDualPlural
Nominativevacanakaram vacanakare vacanakarāṇi
Vocativevacanakara vacanakare vacanakarāṇi
Accusativevacanakaram vacanakare vacanakarāṇi
Instrumentalvacanakareṇa vacanakarābhyām vacanakaraiḥ
Dativevacanakarāya vacanakarābhyām vacanakarebhyaḥ
Ablativevacanakarāt vacanakarābhyām vacanakarebhyaḥ
Genitivevacanakarasya vacanakarayoḥ vacanakarāṇām
Locativevacanakare vacanakarayoḥ vacanakareṣu

Compound vacanakara -

Adverb -vacanakaram -vacanakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria