Declension table of ?vacanakāra

Deva

NeuterSingularDualPlural
Nominativevacanakāram vacanakāre vacanakārāṇi
Vocativevacanakāra vacanakāre vacanakārāṇi
Accusativevacanakāram vacanakāre vacanakārāṇi
Instrumentalvacanakāreṇa vacanakārābhyām vacanakāraiḥ
Dativevacanakārāya vacanakārābhyām vacanakārebhyaḥ
Ablativevacanakārāt vacanakārābhyām vacanakārebhyaḥ
Genitivevacanakārasya vacanakārayoḥ vacanakārāṇām
Locativevacanakāre vacanakārayoḥ vacanakāreṣu

Compound vacanakāra -

Adverb -vacanakāram -vacanakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria