Declension table of ?vacanāvat

Deva

NeuterSingularDualPlural
Nominativevacanāvat vacanāvantī vacanāvatī vacanāvanti
Vocativevacanāvat vacanāvantī vacanāvatī vacanāvanti
Accusativevacanāvat vacanāvantī vacanāvatī vacanāvanti
Instrumentalvacanāvatā vacanāvadbhyām vacanāvadbhiḥ
Dativevacanāvate vacanāvadbhyām vacanāvadbhyaḥ
Ablativevacanāvataḥ vacanāvadbhyām vacanāvadbhyaḥ
Genitivevacanāvataḥ vacanāvatoḥ vacanāvatām
Locativevacanāvati vacanāvatoḥ vacanāvatsu

Adverb -vacanāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria