Declension table of ?vāñcheśvaramāhātmya

Deva

NeuterSingularDualPlural
Nominativevāñcheśvaramāhātmyam vāñcheśvaramāhātmye vāñcheśvaramāhātmyāni
Vocativevāñcheśvaramāhātmya vāñcheśvaramāhātmye vāñcheśvaramāhātmyāni
Accusativevāñcheśvaramāhātmyam vāñcheśvaramāhātmye vāñcheśvaramāhātmyāni
Instrumentalvāñcheśvaramāhātmyena vāñcheśvaramāhātmyābhyām vāñcheśvaramāhātmyaiḥ
Dativevāñcheśvaramāhātmyāya vāñcheśvaramāhātmyābhyām vāñcheśvaramāhātmyebhyaḥ
Ablativevāñcheśvaramāhātmyāt vāñcheśvaramāhātmyābhyām vāñcheśvaramāhātmyebhyaḥ
Genitivevāñcheśvaramāhātmyasya vāñcheśvaramāhātmyayoḥ vāñcheśvaramāhātmyānām
Locativevāñcheśvaramāhātmye vāñcheśvaramāhātmyayoḥ vāñcheśvaramāhātmyeṣu

Compound vāñcheśvaramāhātmya -

Adverb -vāñcheśvaramāhātmyam -vāñcheśvaramāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria