Declension table of ?vāśīmat

Deva

MasculineSingularDualPlural
Nominativevāśīmān vāśīmantau vāśīmantaḥ
Vocativevāśīman vāśīmantau vāśīmantaḥ
Accusativevāśīmantam vāśīmantau vāśīmataḥ
Instrumentalvāśīmatā vāśīmadbhyām vāśīmadbhiḥ
Dativevāśīmate vāśīmadbhyām vāśīmadbhyaḥ
Ablativevāśīmataḥ vāśīmadbhyām vāśīmadbhyaḥ
Genitivevāśīmataḥ vāśīmatoḥ vāśīmatām
Locativevāśīmati vāśīmatoḥ vāśīmatsu

Compound vāśīmat -

Adverb -vāśīmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria